B 345-17 Hillājāyurudāhṛti

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 345/17
Title: Hillājāyurudāhṛti
Dimensions: 25.7 x 11.6 cm x 7 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/7434
Remarks:


Reel No. B 345-17 Inventory No. 23791

Title Hillājāyurudāhṛti

Author Mahādeva

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 25.0 x 11.0 cm

Folios 7

Lines per Folio 15

Foliation figures in the upper left and lower right-hand margin of the verso

Scribe Devanaṃda Śarmā

Date of Copying ŚS 1906

Place of Copying Vārāṇasī

Accession No. 5/7434

Manuscript Features

MS contains one scattered folio related to the jyotiṣa on the exp. 7; describing calculation of nakṣatra .

Excerpts

«Beginning of the root text:»

|| śrīgaṇeśāya namaḥ ||

viśveśaṃ ca gurūṃ natvā daśaślokīvivecanaṃ ||

vyākhyārūpaṃ vruve hetor āyurdāyasya mukhyataḥ || (fol. 1v1–2)

«Beginning of the commentary:»

iha hi sakalaśiṣṭācāraprāptamaṃgalatvena viśveśvarapraṇatiṃ tenaiva ca sakalajagatīmaṃḍalā⟪sataṃ⟫[[vataṃ]]sabhūpālaśāhajāhaprabhṛtipūjitānāṃ brahmatejonidhividyāpāraṃgatamunijanapaṭhanayogyasamastaśāstrasiddhāṃtātigurūṇāṃ prasiddhatvena dādābhāināmakānāṃ nijagurūṇām eva sakalaśāstrasaṃketo jñāta iti kathanaṃ graṃthanāma ca partijānite viśveśvaram iti || (fol. 1v2–5)

End

triku13 ghnaḥ405 | 6 | 58 idaṃ dinādijātaṃ sauradināni spaṣṭāni yathā 27734 |53 | 2 triṃśad bhakte labdhaṃ māsādi 924 | 14 | 53 | 2 | dvādaśabhakte labdhaṃ varṣādi 77 | 0 | 14 | 53 | 2 | idaṃ spaṣṭaṃ | atredaṃ tatvaṃ | yathā sādhitagrahānurūpaṃ āyur etad graṃthena sādhitaṃ | paraṃtu āyurḍāyaviṣaye nirbījagrahāḥ kāryāḥ (!) iti gurūsaṃketaḥ || (fol. 6r1–4)

Colophon

iti śrīmahādevakṛtahillājāyur udāhṛtiḥ samāptā || saṃvat 1906 mārgaśīrṣaśukla5 caṃdravāsare vārāṇasyāṃ paṃḍyopākhyadevanaṃdaśarmaṇā  pustakam idaṃ likhitaṃ ||     ||śrīḥ || śrīḥ ||   || śrīḥ || śrīḥ || śrī || ❁ (fol. 6r4–6)

Microfilm Details

Reel No. B 0345/17

Date of Filming 26-09-1972

Exposures 8

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 14-07-2008

Bibliography